Table of Contents

<<6-4-32 —- 6-4-34>>

6-4-33 भञ्जेश् च चिणि

प्रथमावृत्तिः

TBD.

काशिका

भञ्जेश्च चिणि परतो विभाषा नकारलोपो भवति। अभाजि, अभञ्जि। अप्राप्तो ऽयं नलोपः पक्षे विधीयते, ततो न इति न अनुवर्तते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

761 नलोपो वा स्यात्. अभाजि, अभञ्जि.. लभ्यते..

बालमनोरमा

589 भञ्जेश्च चिणि। `श्नान्नलोपः' इत्यतो नेति अभाजीति। नलोपपक्षे उपधावृद्धिः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.