Table of Contents

<<6-4-31 —- 6-4-33>>

6-4-32 जान्तनशां विभाषा

प्रथमावृत्तिः

TBD.

काशिका

जान्तानाम् अङ्गानां नशेश्च क्त्वाप्रत्यये परतः विभाषा नकारलोपो न भवति। रङ्क्त्वा, रक्त्वा। भङ्क्त्वा, भक्त्वा। नश नंष्ट्वा, नष्ट्वा। इट्पक्षे नशित्वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.