Table of Contents

<<6-4-17 —- 6-4-19>>

6-4-18 क्रमश् च क्त्वि

प्रथमावृत्तिः

TBD.

काशिका

क्रम उपधाया विभाषा दिर्घो भवति क्त्वा प्रत्यये झलादौ परतः। क्रन्त्वा, क्रान्त्वा। झलि इत्येव, क्रमित्वा। प्रक्रम्य, उपक्रम्य इति बहिरङ्गो ऽपि ल्यबादेशो ऽन्तरङ्गानपि विधीन् बाधते इति पूर्वम् एव दीर्घत्वं न प्रवर्तते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1597 झलादावितीति। `जान्तनशा'मिति सूत्रे वक्तव्यमित्यर्थः।

Satishji's सूत्र-सूचिः

TBD.