Table of Contents

<<6-4-172 —- 6-4-174>>

6-4-173 औक्षम् अनपत्ये

प्रथमावृत्तिः

TBD.

काशिका

औक्षम् इति अनपत्ये ऽणि टिलोपो निपात्यते औक्षं पदम्। अनप्त्ये इति किम्? उक्ष्णो ऽपत्यम् औक्ष्णः। षपूर्वहन्धृतराज्ञाम् अणि 6-4-165 इत्यलोपः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1143 औक्षम्। शेषपूरणेन सूत्रं व्याचष्टे-अणि टिलोपो निपात्य इति। `अन्' इति प्रकृतिभावापवाद इति भावः। औक्षमिति। टिलोपे रूपम्। औक्ष्ण इति। अपत्येऽणि टिलोपाऽभावेऽल्लोप इति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.