Table of Contents

<<6-4-159 —- 6-4-161>>

6-4-160 ज्यादादीयसः

प्रथमावृत्तिः

TBD.

काशिका

ज्यदुत्तरस्य ईयसः आकार आदेशो भवति। ज्यायान्। लोपस्य यिटा व्यवहितत्वातातित्युच्यते। लोपे हि सति अकृद्यकार इति दीर्घत्वेन ज्यायानिति सिध्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1229 आदेः परस्य. ज्यायान्..

बालमनोरमा

ज्यादादीयसः। ज्यात्–आदितिच्छेदः। ज्यात् परस्य ईयस आकारः स्यादित्यर्थः। अन्तादेशत्वे प्राप्ते आह–आदेः परस्येति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.