Table of Contents

<<6-4-129 —- 6-4-131>>

6-4-130 वक्ष्यति पादः पत्

प्रथमावृत्तिः

TBD.

काशिका

द्विपदः पश्य। द्विपदा कृतम्। भस्य इति किम्? द्विपादौ। द्विपादः। पादः पत्

6-4-130 । पादः इति पादशब्दो लुप्ताकारो गृह्यते। तदन्तस्य अङ्गस्य भस्य

पतित्ययम् आदेशो भवति। स च निर्दिश्यमानस्यादेशा भवन्ति इति पाच्छब्दस्य एव भवति, न तदन्तस्य सर्वस्य। द्विपदः पश्य। द्विपदा। द्विपदे। द्विपदिकां ददाति। त्रिपदिकां ददाति। वैयाघ्रपद्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

335 पाच्छब्दान्तं यदङ्गं भं तदवयवस्य पाच्छब्दस्य पदादेशः.. सुपदः. सुपदा. सुपाद्भ्याम्.. अग्निमत्, अग्निमद्. अग्निमथौ. अग्निमथः..

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.