Table of Contents

<<6-4-128 —- 6-4-130>>

6-4-129 भस्य

प्रथमावृत्तिः

TBD.

काशिका

भस्य इत्ययम् अधिकारः आ अध्यायपरिसमाऽप्तेः। यदित ऊर्ध्वम् अनुकमिष्यामः भस्य इत्येवं तद्वेदिव्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

231 भस्य। इत्यधिकृतं स्पष्टमेव। यूषशब्दो मण्डवाची। `मुद्गामलकयूषस्तु भेदी दीपनपाचनः' इत्यादि वैद्यशास्त्रे प्रसिद्धम्। तस्य शसि `पद्दनः' इति यूषन्नादेशे यूषन्-असिति स्थिते।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.