Table of Contents

<<6-4-101 —- 6-4-103>>

6-4-102 श्रुशृणुपॄकृवृभ्यश्छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

श्रु शृणु पॄ कृ वृ इत्येतेभ्य उत्तरस्य हेः धिरादेशो हवति छन्दसि विषये। श्रुधी हवमिन्द्र। शृणुधी गिरः। पूर्धि। उरु णस्कृधि। अपा वृधि। शृणुधि इत्यत्र धिभावविधानसामार्थ्यादुतश्च प्रत्ययातिति हेर्लुक् न भवति। अन्येषाम् अपि दृश्यते इति दीर्घत्वम्। अतो ऽन्यत्र व्यत्ययो बहुलम् इति शप्, तस्य बहुलं छन्दसि इति लुक्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.