Table of Contents

<<6-3-95 —- 6-3-97>>

6-3-96 सध मादस्थयोश् छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

छन्दसि विषये माद स्थ इत्येतयोरुत्तरपदयोः सहस्य सध इत्ययम् आदेशो भवति। सधमादो द्युम्निनीरापः। सधस्था।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

विष्वग्देवयोश्च। `अद्रि' इति लुप्तप्रथमाकम्। अनयोरिति। विष्वग्देवशब्दयोरित्यर्थः। सर्वनाम्न इति। चकारेण `आ सर्वनाम्नः' इत्यतस्तदनुकर्षादिति भावः। अप्रत्ययान्ते इति। सूत्रे अप्रत्यय इत्यत्र नित्यम् अश्रूयमाणत्वादविद्यमानः प्रत्ययः क्विबादिर्यस्मादिति बहुव्रीह्राश्रयणादिति भावः। प्रकृते अदसष्टेरद्र\उfffदादेशमुदाह्मत्य दर्शयति–अदद्रि अञ्चिति स्थिते इति। अद्र\उfffदादेशोऽयमनिदितामिति नलोपे कृते प्रवर्तते, नलोपस्य परत्वादिति बोध्यम्। यणिति। `रेफादिकारस्ये'ति शेषः। अदद्र\उfffद्चित्यतः सुबुत्पत्तिः। अदसो। अदसः, असेः, दात्, उ, दः, म इति च्छेदः। `अदस' इत्यवयवषष्ठ\उfffद्न्तम्। `असे'रिति तद्विशेषणम्। न विद्यते सिर्यस्य स असिः तस्येति विग्रहः। इकार उच्चारणार्थः। दादिति दिग्योगे पञ्चमी। परस्येत्यध्याहार्यम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.