Table of Contents

<<6-3-94 —- 6-3-96>>

6-3-95 सहस्य सध्रिः

प्रथमावृत्तिः

TBD.

काशिका

सह इत्येतस्य सघ्रिः इत्ययम् आदेशो भवति अञ्चतौ वप्रत्यान्ते उत्तरपदे। सघ्र्यङ् सघ्र्यज्चौ, सघ्र्यञ्चः। सघ्रीचः। सघ्रीचा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

341 तथा. सध्र्यङ्.. ,

बालमनोरमा

सहस्य सध्रिः।सहस्य सध्रिः स्यादप्रत्ययान्तेऽञ्चतौ परे इति व्याख्यानं सुगमत्वादुपेक्षितम्। सध्र्यङिति। सह अञ्चतीति विग्रहे क्विन्नादि पूर्ववत्। सहस्य सध्र्यादेशे यण्।

तत्त्वबोधिनी

374 सध्र्यङ्। भविषये अल्लोपदीर्घौ। सध्रीच इत्यादि।

Satishji's सूत्र-सूचिः

TBD.