Table of Contents

<<6-3-85 —- 6-3-87>>

6-3-86 चरणे ब्रह्मचारिणि

प्रथमावृत्तिः

TBD.

काशिका

चरणे गम्यमाने ब्रह्मचारिणि उत्तरपदे समानस्य स इत्ययम् आदेशो भवति। समानो ब्रह्मचारी सब्रहमचारी। ब्रह्म वेदः, तदध्ययनार्थं यद् व्रतं तदपि ब्रह्म, तच् चरति इति ब्रहमचारी। समानः तस्य एव ब्रह्मणेः समानत्वदित्ययम् अर्थो भवति। समाने ब्रह्मणि व्रतचरी सब्रह्मचरी इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

999 चरणे ब्राहृचारिणि। समानस्येति स इति चानुवर्तते। `उत्तरपदे' इत्यधिकृतम्। तदाह–ब्राहृचारिण्युत्तरपदे समानस्य सः स्यादिति। `चरणे' इति सप्तमी समानस्येत्यत्राऽन्वेति। चरणे विद्यमानस्येत्यर्थः। फलितमाह–चरणे समानत्वेन गम्यमाने इति। तत्र चरणपदं व्याचष्टे–चरणः शाखेति। वैदिकप्रसिद्धिरेवात्र मूलम्। ब्राहृचारिपदं निर्वक्तुमाह–ब्राहृ वेद इति। `वेदस्तत्त्वं तपो ब्राहृए'त्यमरः। तच्चरणार्थमिति। तस्य=वेदस्य, चरणम्=अध्ययनं तच्चरणं, व्रतमपि ब्राहृशब्देन विवक्षितमित्यर्थः। गौण्या वृत्त्ये'ति शेषः। तच्चरतीति। तद्व्रतं चरति=अनुतिष्ठतीत्यर्थे ब्राहृचारिशब्द इत्यर्थः। `सुप्यजातौ' इति णिनिः। समानस्य स इति। `समानो ब्राहृचारी'ति कर्मधारये सति प्रकृतसूत्रेण समानस्य सभावे सति `सब्राहृचारी'ति रूपमित्यर्थः। समानत्वं च वेदद्वारा बोध्यम्। तथाच समानवेदाध्ययनार्थं व्रतचारीति फलितोऽर्थः। भाष्ये तु समाने ब्राहृणि व्रतं चरतीत्यर्थे चरेर्णिनिव्र्रतशब्दस्य लोपश्चाऽत्र निपात्यत इत्युक्तम्।

तत्त्वबोधिनी

849 ब्राहृचारीति। `व्रते'इति णिनिः। सब्राहृचारीति। समानो ब्राहृचारीत्यर्थः। ब्राहृचारिणश्च समानत्वं–ब्राहृणः समानत्वात्। ततश्च `समाने ब्राहृणि व्रतचारी'ति फलितोऽर्थः।

Satishji's सूत्र-सूचिः

TBD.