Table of Contents

<<6-3-7 —- 6-3-9>>

6-3-8 परस्य च

प्रथमावृत्तिः

TBD.

काशिका

परस्य च या चतुर्थी तस्य वैयाकरणाख्यायाम् अलुग् भवति। परस्मैपदम्। परस्मैभाषा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

950 परस्य च। वैयकरणाख्यायां परशब्दस्यापि चतुथ्र्या अलुगित्यर्थः।

तत्त्वबोधिनी

821 परस्य च। परशब्दस्य च या चतुर्थी तस्या अलुक् स्याद्वैयाकरणाख्यायाम्।

Satishji's सूत्र-सूचिः

TBD.