Table of Contents

<<6-3-76 —- 6-3-78>>

6-3-77 नगो ऽप्राणिष्वन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

नञ् प्रकृत्या भवति अन्यतरस्याम्। नगा वृक्षाः, अगा वृक्षाः। नगाः पर्वताः, अगाः पर्वताः। न गच्छन्ति इति नगाः। गमेर्डप्रत्ययः। अप्राणिषु इति किम्? अगो वृषलः शीतेन।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.