Table of Contents

<<6-3-65 —- 6-3-67>>

6-3-66 खित्यनव्ययस्य

प्रथमावृत्तिः

TBD.

काशिका

खिदन्ते उत्तरपदे ऽनव्ययस्य ह्रस्वो भवति। कालिंमन्या। हरिणिम्मन्या। मुमा ह्रस्वो न बाध्यते, अन्यथा हि ह्रस्वशासनम् अनर्थकं स्यात्। अनव्ययस्य इति किम्? दोषामन्यमहः। दिवामन्या रात्रिः। अनव्ययस्य इत्येतदेव ज्ञापकम् इह खिदन्तग्रहणस्य।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

809 खिदन्ते परे पूर्वपदस्य ह्रस्वः. ततो मुम्. कालिम्मन्या..

बालमनोरमा

756 खित्यनव्ययस्य। ह्यस्वः स्यादिति। `इको ह्यस्वोऽङ्यो गालवस्य' इत्यतस्तदनुवृत्तेरिति भावः। अत्र ह्यस्वश्रुत्या अच इत्युपस्थितं द्रष्टव्यम्। ततो मुमिति। पूर्वं ह्यस्वे कृते ततो मुमित्यर्थः। पूर्वं मुमि कृते तु अजन्तत्वाऽभावाद्ध्रस्वो न स्यादिति भावः। शर्धञ्जहा माषा इति। भाष्ये तु `मृगा' इति पाठः। शर्द्धः अपानद्वारे स्थितः शब्द इति माधवादयः। अन्तर्भावितेति। तथा च शद्र्ध हापयन्तीति विग्रहः फलितः। भाष्ये तु `वातशुनी'इति वार्तिके गर्धे'ष्विति पठितम्।

तत्त्वबोधिनी

631 शर्द्धंजहा इति। शर्धनं शर्धः। शृधु कुत्सायाम्। घञ्। तं जहाति इति। ननु माषाः शद्र्धमपानशब्दं त्याजयन्ति न तु स्वतो जहतीत्याशङ्कायामाह– अन्तर्भावितण्यर्थ इति। यथासङ्ख्यं वारयितुमाह– अत्रेति।

Satishji's सूत्र-सूचिः

TBD.