Table of Contents

<<6-3-63 —- 6-3-65>>

6-3-64 त्वे च

प्रथमावृत्तिः

TBD.

काशिका

त्वप्रत्यये परतो ङ्यापोः बहुलं ह्रस्वो भवति। तदजाया भावः अजत्वम्, अजात्वम्। तद्रोहिण्या भावः रोहिणित्वम्, रोहिणीत्वम्। संज्ञायाम् असम्भवाच् छन्दस्येव उदाहरणानि भवन्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

987 त्वे च। शेषपूरणेन सूत्रं व्याचष्टे–त्वप्रत्यये ङ्यापोर्वा ह्यस्व इति। अजत्वं रोहिणित्वमिति। संज्ञात्वाऽभावाच्छन्दस्येवाऽयमिति वृत्तिः। अनुत्तरपदार्थं वचनम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.