Table of Contents

<<6-3-5 —- 6-3-7>>

6-3-6 आत्मनश् च पूरणे

प्रथमावृत्तिः

TBD.

काशिका

आत्मनश्च पूरणे

6-3-6 । आत्मनः उत्तरस्याः तृतीयायाः पूरणप्रत्ययान्ते उतारपदे

ऽलुग् भवति। आत्मनापञ्चमः। आत्मनाषष्ठः। तृतीयाविधाने प्रकृत्यादिभ्य उपसङ्ख्यानम् इति तृतीया। तृतीया इति योगविभागात् समासः। आत्मना वा कृतः पञ्चमः आत्मनापञ्चमः। कथं जनार्दनस्त्वात्मचतुर्थ एव इति? बहुव्रीहिरयम् आत्मा चतुर्थो ऽस्य असौ आत्मचतुर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.