Table of Contents

<<6-3-55 —- 6-3-57>>

6-3-56 वा घोषमिश्रशब्देषु

प्रथमावृत्तिः

TBD.

काशिका

घोष मिश्र शब्द इत्येतेषु च उत्तरपदेषु पादस्य वा पदित्ययम् आदेशो भवति। पद्घोषः, पादघोषः। पन्मिश्रः, पादमिश्रः। पच्छब्दः, पादशब्दः। निष्के च इति वक्तव्यम्। पन्निष्कः, पादनिष्कः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

979 वा घोष। शेषपूरणेन सूत्रं व्याचष्टे-पादस्य पदिति। प'दिति शेषः।

तत्त्वबोधिनी

835 पच्छब्द इति। `सङ्ख्यैकवचनाच्च वीप्साया'मिति शस्।

Satishji's सूत्र-सूचिः

TBD.