Table of Contents

<<6-3-3 —- 6-3-5>>

6-3-4 मनसः संज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

मनसः उत्तरस्याः तृतीयायाः संज्ञायाम् अलुग् भवति। मनसादत्ता। मनसगुप्ता। मनसासङ्गता। संज्ञायाम् इति किम्? मनोदत्ता। मनोगुप्ता।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

946 मनसः संज्ञायां। मनसस्तृतीयाया अलुक् स्यादुत्तरपदे इत्यर्थः। मनसागुप्तेति। कस्याश्चित्संज्ञेयम्। असंज्ञायां तु-मनोगुप्ता।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.