Table of Contents

<<6-3-38 —- 6-3-40>>

6-3-39 वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे

प्रथमावृत्तिः

TBD.

काशिका

न इति वर्तते। वृद्धेर् निमित्तं यस्मिन् स वृद्धिनिमित्तः तद्धितः, स यदि रक्ते ऽर्थे विकारे च न विहितः, तदन्तस्य स्त्रीशब्दस्य न पुंवद् भवति। स्त्रौघ्नीभार्यः। माथुरीभार्यः। स्त्रौघनीपाशा। माथुरीपाशा। सौघनीयते। माथुरीयते। स्त्रौघ्नीमानिनी। माथुरीमानिनीइ। वृद्धिनिमित्तस्य इति किम्? मध्यमभार्यः। तद्धितस्य इति किम्? काण्डलावभार्यः। बहुव्रीहिपरिग्रहः कमर्थः? तावद्भार्यः। यावद्भार्यः। अरक्तविकारे इति किम्? कषायेण रक्ता काषायी, काषायी बृहतिका यस्य स काषायवृहतिकः। लोहस्य विकारो लौहीम् लौही ईषा यस्य रथस्य स लौहेषः। खादिरेषः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

830 वृद्धिनिमित्तस्य च। वृद्धेर्निमित्तं हेतुरिति विग्रहः। रक्तं च विकारश्चेति समाहारद्वन्द्वः। तता नञ्तत्पुरुषः। रक्तविकारभिन्नेऽर्थे विद्यमानस्येत्यर्थः। वृद्धिशब्देन विहितैव वृद्धिरिह विवक्षिता, व्याख्यानात्। तदाह– वृद्धिशब्देनेत्यादिना। तदन्तेति। प्रत्ययग्रहणपरिभाषालभ्यम्। रुआऔग्घ्नीति। रुआउग्घ्नो देशः। `तत्र भव' इत्यण्। `यस्येति च' इत्यकारलोपः। णित्त्वादादिवृद्धिः `टिड्ढाण'ञिति ङीप्। रुआऔघ्नी भार्या यस्येति विग्रहः। `स्त्रियाः पुंवत्' इति प्राप्तमिह निषिध्यते। माथुरीयते माथुरीमानिनीति। मथुरायां भवा माथुरी, `तत्र भवः' इत्यण्। `यस्येति च' इत्यकारलोपः, आदिवृद्धिः, `टिड्ढे'ति ङीप्। माथछुरीवाचरतीत्यर्थे `कर्तुः क्य'ङिति क्यङ्। `सनाद्यन्ताः' इति धातुत्वाल्लडादि। माथुरीयते। माथुरीं मन्यते माथुरीमानिनी। `मनः' इति णिनिः। उपधावृद्धिः। उपपदसमासः। सुब्लुक्। नान्तत्वान्ङीप्। इहोभयत्रापि `क्यङ्भानिनोश्चे'ति प्राप्तं पुंवत्त्वं निषिध्यते। मध्यमभार्य इति। मध्ये भवा मद्यमा। `मध्यान्मः' इति मः। म ध्यमा भार्या यस्येति विग्रहः। स्त्रियाः पुंव'दिति पुंत्त्वम्। अत्र मप्रत्ययस्य तद्धितस्य वृद्धिनिमित्तत्वाऽभावान्न पुंवत्त्वनिषेधः। काण्डलाभार्य इति। काण्डं लुनातीति काण्डलावी। `कर्मण्यण्' इत्यण्प्रत्ययः कृत्। `अचो ञ्णिति' इति वृद्धिः, आवादेशः, उपपदसमासः, टिड्ढाण'ञिति ङीष्। काण्डलावी भार्या यस्येति विग्रहः। पुंवत्त्वान्ङीपो निवृत्तिः। अत्राऽणः कृत्त्वात्तद्धितत्वाऽभावान्न पुंवत्त्वनिषेधः। तावद्भार्य इति। तत् परिमाणमस्यास्तावती। `यत्तदेतेभ्यः परिमाणे वतुप्' इति तच्छब्दाद्वतुप् तद्धितः, `आ सर्वनाम्नः' इत्याकारः, उगित्त्वान्ङीप्। तावती भार्या यस्येति विग्रहः। पुंवत्त्वान्ङीपो निवृत्तिः, `आ सर्वनाम्नः' इत्याकारात्मिकां वृद्धि प्रति वतुपो निमित्तत्वेऽपि आकारस्य वृद्धिशब्देन विधानाऽभावात्तन्निमित्तवतुबन्तस्य न पुंवत्त्वनिषेधः। रक्ते त्विति। रक्तेऽर्थे विद्यमानस्य तद्धितस्य न पुंवत्त्वनिषेध इत्यर्थः। काषायीति। कषायो गौरिको धातुविशेषः। तेन रक्ता काषायी। `तेन रक्तं रागा'दित्यणि `यस्येति चे'ति लोपः, आदिवृद्धिः, `टिड्ढाण'ञिति काषायकन्थ इति। पुंवत्त्वे ङीपो निवृत्तिः। अत्राऽणस्तद्धितस्य रक्तार्थकत्वान्न पुंवत्त्वनिषेधः। विकारे त्विति। विकारार्थे विद्यमानस्य तद्धितस्य न पुंवत्त्वनिषेध इत्यर्थः। हैमीति। हेम्नो विकारभूतेत्यर्थः। `अनुदात्तादेश्चे'त्यञ्, टलोपः, आदिवृद्धि, `टिड्ढे'ति ङीप्। हैमीचि रूपम्। हैमी मुद्रिका यस्येति विग्रहः। पुंवत्त्वे ङीपो निवृत्तिः। अत्राऽञस्तद्धितस्य विकारार्थकत्वान्न पुंवत्त्वनिषेधः। स्यादेतत्। व्याकरणमदीते वेत्ति वा स्त्री वैयाकरणी, `तदधीते तद्वेदे'त्यण् तद्धितः। `यस्येति चे'त्यकारलोपः। अणो णित्त्वात्तन्निमित्तिकाया यकाराकारस्य पर्जन्यबल्लक्षणप्रवृत्त्या प्राप्ताया वृद्धेः `न य्वाभ्या'मिति निषेधः। यकारात्प्रागैकारागमश्च, `टिड्ढाण'ञिति ङीप्। वैयाकरणी भार्या यस्येति बहुव्रीहौ पुंवत्त्वे ङीपो निवृत्तौ `वैयाकरणभार्य' इति रूपम्। तथा स्वस्वस्यापत्यं स्त्री। `अत इञ्'इति इञोऽपवादः शिबाद्यण्, `यस्येति चे'ति लोपः। प्रथमवकारात्परस्य अकारस्यादिवृद्धेर्न य्वाभ्यामिति निषेधः। प्रथमबकारात्प्रागौकारागमश्च, `टिड्ढे'ति ङीप्। सौव\उfffदाई भार्या यस्येति बहुव्रीहौ पुंवत्त्वे ङीपो निवृत्तौ `सौव\उfffदाभार्य' इति रूपमिति स्थितिः। अत्रोभयत्रापि आदिवृद्धेः `न य्वाभ्या'मिति निषेधेऽपि अणस्तस्य णित्त्वेन स्वरूपयोग्यवृद्धिनिमित्तत्वानपायात् पुंवत्वनिषेधो दुर्वार इत्यत आह–वृदिं?ध प्रति फलोपधानाऽभावादिति। प्रतीत्यनन्तरं `निमित्तस्य तद्धितस्ये'ति शेषः। अणो वृद्धिनिमित्तस्य यत् फलं=वृद्धिस्तेन उपधानं=तात्कालिकसाहित्यं, तदभावादित्यर्थः। `वृद्धेस्तद्धितस्ये'त्येतावत्युक्तेऽपि निमित्तत्वसंबन्धे वृद्धेरिति षष्ठीमाश्रित्य `वृद्धिनिमित्ततद्धितस्ये'त्यर्थलाभे सति निमित्तग्रहणात् फलोपहितनिमित्तत्वं विवक्षितमिति विज्ञायत इति बावः। यद्यप्यैजागमसिद्धवृदिं?ध प्रति अण्प्रत्ययः फलोपिहतमेव निमित्तन्तथापि वृद्धिशब्देन विहितां वृदिं?ध प्रति फलोपहितं निमित्तं न भवत्येवेति न दोषः। वृद्धिशब्देन विहितैव वृद्धिरिग गृह्रत इत्यत्रापि इदमेव निमित्तग्रहणं लिङ्गम्। अन्यथा एजागमादत्र फलोपहितनिमित्तत्वस्यापि सत्त्वात्तन्निमित्तग्रहणं निष्फलं स्यात्। विस्तरस्तु शब्देन्दुशेखरे द्रष्टव्यः।

तत्त्वबोधिनी

728 वृद्धिनिमित्तस्य। रुआऔग्घ्नीति। रुआउग्घ्ने भवा। `तत्र भवः'इत्यणि `टिड्ढे'ति ङीप्। माथुरीयत इति। मथुरायां भवा माथुरी। सेवाऽऽचरतीत्यर्थे `कर्तुः क्य'ङिति क्यङ्। मध्यमेति। मध्ये भवा मध्यमा। `मध्यान्मा'इति मः। काण्डलावेति। काण्डं लुनातीति काण्डलावी। `कर्मण्यण्'। कृदयम्। तावदिति। तत्परिमाणमस्यास्तावती। `यत्तदेतेभ्यः'इति वतुपि `आ सर्वनाम्नः' इत्याकारो न वृद्धिशब्देन विहित इति भावः। काषायीति। कषायेण रक्तेत्यर्थे `तेन रक्तं रागा'त्यणि ङीप्। हैमीति। हेम्नो विकार इत्यर्थे `अनुदात्तदेश्चे'त्यञ्। फलोपधानेति। मिमित्तशब्दः फलोपहितपरः। स्वरूपयोग्यपरत्वे तु `वैयाकरणभार्य'इत्यत्र पुंवद्भावो न सिध्येदिति भावः। व्याकरणमधीते वेत्ति वा वैयाकरणी। `तदधिते तद्वेदे'त्यण्। स्व\उfffदास्यापत्यं स्त्री सौव\उfffदाई। `तस्यापत्यम्' इत्यण्। उभयत्र णित्त्वात्प्राप्ता आदिवृद्धिः `न य्वाभ्या'मित्यनेन प्रतिषिध्यत इति नायं वृदिं?ध प्रति फलोपहितः, किं तु स्वरूपयोग्यः। यद्यप्यैजागमनिमित्तत्वाद्वृदिं?ध प्रति फलोपहितोऽपि भवत्ययं तद्धितस्तथापि वृद्धिशब्देन विहितां वृदिं?ध प्रति न भवतीति भावः। अत्र व्याचक्षते—सूत्रे निमित्तशब्द#ः फलोपहितपरः, अन्यथा निमित्तग्रहणमनर्थकं स्यात्। वृद्धिस्तद्धितस्येत्युक्तेऽपि निमित्तत्वमेव सम्बन्ध इति वृद्धिनिमित्तं यस्तद्धित इत्यर्थलाभात्। तेन वृद्धिरित्ययमर्थो लभ्यते। अन्यथा फलोपहितपरत्वलाभो निष्फलः स्यात्, उक्तदोषतादवस्थ्यादिति। \र्\नमानिनीति वक्तव्यम्। सुकेशीति। `स्वाङ्गाच्चोपसर्जना'दिति ङीष्। अकेशेति। `सहनञ्विद्यमाने'ति निषेधान्ङीषभावः।

Satishji's सूत्र-सूचिः

TBD.