Table of Contents

<<6-3-131 —- 6-3-133>>

6-3-132 ओषधेश् च विभक्तावप्रथमायाम्

प्रथमावृत्तिः

TBD.

काशिका

मन्त्रे इति वर्तते। ओषधिशब्दस्य विभक्तावप्रथमायां परतः दीर्घो भवति। ओषधीभिरपीतत्। नमः पृथिव्यै नम ओषधीभ्यः। विभक्तौ इति किम्? ओषधिपते। अप्रथमायाम् इति किम्? स्थिरेयमस्त्वोषधिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.