Table of Contents

<<6-3-128 —- 6-3-130>>

6-3-129 नरे संज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

नरशब्द उत्तरपदे संज्ञायाम् विषये विश्वस्य दीर्घो भवति। विश्वानरो नाम यस्य वैश्वानरिः पुत्रः। संज्ञायाम् इति किम्? विश्वे नरा यस्य स विश्वनरः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1033 नरे संज्ञायाम्। `वि\उfffदास्य दीर्घ' इति शेषः। `वि\उfffदास्य वसुराटो'रिति पूर्वसूत्राद्वि\उfffदास्येत्यनुवर्तते।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.