Table of Contents

<<6-3-129 —- 6-3-131>>

6-3-130 मित्रे चर्षौ

प्रथमावृत्तिः

TBD.

काशिका

मित्रे च उत्तरपदे ऋषावभिधेये विश्वस्य दीर्घो भवति। विश्वामित्रो नाम ऋषिः। ऋषौ इति किम्? विश्वमित्रो माणवकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1034 मित्रे चर्षौ। मित्रशब्दे परे वि\उfffदास्य दीर्घः स्यादृषौ वाच्ये इत्यर्थः।

\उfffदाआदन्त इति। शुनो दन्त इति विग्रहः। \उfffदाआदंष्ट्रा। षष्ठीसमासः।दीर्घान्त एव दंष्ट्रशब्दो वार्तिके पठ\उfffद्त इति केचित्। ह्यस्वान्त इत्यन्ये। \उfffदाआदंष्ट्रः। बहुव्रीहिरयम्। \उfffदाआकर्णः, \उfffदाआकुन्दः, \उfffदाआवराहः, \उfffदाआपुच्छं, \उfffदाआपदः। `\उfffदापुच्छमवनामित'मित्यसाध्वेव।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.