Table of Contents

<<6-3-125 —- 6-3-127>>

6-3-126 छन्दसि च

प्रथमावृत्तिः

TBD.

काशिका

छन्दसि विषये ऽष्टनः उत्तरपदे दीर्घो भवति। आग्नेयमष्टाकपालं निर्वपेत् चरुम्। अष्टाहिरण्या दक्षिणा। अष्टापदी देवता सुमती। अष्टौ पादौ अस्याः इति बहुव्रीहौ पादस्य लोपे कृते पादो ऽन्यतरस्याम् 4-1-8 इति ङीप्। गवि च युक्ते भाषायामाष्टनो दीर्घो भवति इति वक्तव्यम्। अष्टागवम् शकटम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.