Table of Contents

<<6-3-124 —- 6-3-126>>

6-3-125 अष्टनः संज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

अष्टनित्येतस्य उत्तरपदे संज्ञायां दीर्घो भवति। अष्टावक्रः। अष्टाबन्धुरः। अष्टापदम्। संज्ञायाम् इति किम्? अष्टपुत्रः। अष्टभार्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1031 अष्टनः संज्ञायाम्। शेषपूरणेन सूत्रं व्याचष्टे–उत्तरपदे दीर्घ इति। अष्टापदमिति। संज्ञात्वमन्वेषणीयम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.