Table of Contents

<<6-3-122 —- 6-3-124>>

6-3-123 इकः काशे

प्रथमावृत्तिः

TBD.

काशिका

इगन्तस्य उपसर्गस्य काशशब्दे उत्तरपदे दीर्घो भवति। नीकाशः। वीकाशः। अनूकाशः। पचाद्यच्प्रत्ययान्तो ऽयं काशशब्दः, न तु घञन्तः। इकः इति किम्? प्रकाशः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1030 इकः काशे। नीकाश इति। पचाद्यजन्तत्वात्पूर्वेण न प्राप्तिः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.