Table of Contents

<<6-3-121 —- 6-3-123>>

6-3-122 उपसर्गस्य घञ्यमनुष्ये बहुलम्

प्रथमावृत्तिः

TBD.

काशिका

उपसर्गस्य घञन्ते उत्तरपदे अमनुष्ये ऽभिधेये बहुलं दीर्घो भवति। वीक्लेदः। वीमार्गः। अपामार्गः। न च भवति। प्रसेवः। प्रसारः। सादकारयोः कृत्रिमे दीर्घो भवति। प्रासादः। प्राकारः। कृत्रिमे इति किम्? प्रसादः। प्रकारः। वेशादिषु विभाषा दीर्घो भवति। प्रतिवेशः, प्रतीवेशः। प्रतिरोधः, प्रतीरोधः। अमनुष्ये इति किम्? निषादो मनुष्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1029 उपसर्गस्य। परीपाक इति। पचेर्भावे घञ्, उपधावृद्धिः। `चजोः कु घिण्ण्यतो'रिति कुत्वम्। निषाद इति। पुलिन्दो नाम मनुष्यजातिविशेषः। निषीदत्यस्मिन् पापमिति निषादः। `हलश्चे'त्यधिकरणे घञ्। दौवारिके प्रतीहारशब्दे दीर्घस्त्वप्रामाणिकः। यद्वा प्रतीहारो द्वारम्, तत्स्थत्वान्मनुष्ये गौणः।

तत्त्वबोधिनी

866 घञन्त इति। निषाद इति। पुलिन्दो मनुष्यजातिः। `निषीदत्यस्मिन्पाप'मिति निषादः। `हलश्चे'त्याधिकरणे घञ्। कथं तर्हि दौवारिके प्रतीहारशब्दप्रयोग इति चेत्?। अत्राहुः–प्रतीहारो द्वारम्। तास्थ्यात्ताच्छब्द्यमिति।

Satishji's सूत्र-सूचिः

Video

वृत्तिः उपसर्गस्य बहुलं दीर्घ: स्याद्घञन्ते परे न तु मनुष्ये । (The ending vowel of) a उपसर्ग: (ref. 1-4-59) is variously elongated when followed by a term which ends in the affix घञ्, provided that the derived word does not denote a human being.
Note: In the महाभाष्यम् under this सूत्रम् there is a वार्त्तिकम् which reads सादकारयो: कृत्रिमे – When ‘साद’ or ‘कार’ follows, the elongation (prescribed by 6-3-122) should be done only when the derived word denotes something artificial. Hence we have प्रासाद: (palace) and प्राकार: (fence), but प्रसाद: (grace) and प्रकार: (manner.)

Example continued from 3-3-121

प्र साद् + अ
= प्रासाद by the वार्त्तिकम् – सादकारयो: कृत्रिमे (under the सूत्रम् 6-3-122 उपसर्गस्य घञ्यमनुष्ये बहुलम्)। ‘प्रासाद’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

अमनुष्ये किम्? निषीदत्यस्मिन् पापमिति निषाद: (hunter tribe.)