Table of Contents

<<6-3-113 —- 6-3-115>>

6-3-114 संहितायाम्

प्रथमावृत्तिः

TBD.

काशिका

संहितायाम् इत्ययम् अधिकारः। यदिति ऊर्ध्वम् अनुक्रमिष्यामः संहितायाम् इत्येवं तद् वेदितव्यम्। वक्ष्यति द्व्यचो ऽतस् तिङः 6-3-135 इति। विद्मा हि त्वा गोपतिं शूर गोनाम्। संहितायाम् इति किम्? विद्म, हि, त्वा, गोपतिं, शूर, गोनाम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1020 संहितायाम्। सुगमम्।

तत्त्वबोधिनी

861 संहितायाम्। तेन `द्विगुणाकर्णः'इत्यादाववग्रहे दीर्घो न भवतीति सूत्राशयमुत्प्रेक्षयन्ति। अधिकारोऽयमिति। तेन `विद्मा हि त्वा'इत्यादौ पदकाले `व्द्यचोऽतस्तिङः'इति दीर्घो नेत्यादिप्रयोजनान्यीह्रानीति।

Satishji's सूत्र-सूचिः

TBD.