Table of Contents

<<6-3-10 —- 6-3-12>>

6-3-11 मध्याद् गुरौ

प्रथमावृत्तिः

TBD.

काशिका

मध्यादुत्तरस्याः सप्तम्याः गुरावुत्तरपदे ऽलुग् भवति। मध्येगुरुः। अन्ताचेति वक्तव्यम्। अन्तेगुरुः। सप्तमी इति योगविभागात् समासः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

954 मध्याद्गुरौ। गुरुशब्दे परे मध्यशब्दात्सप्तम्या अलुक् स्यादित्यर्थः। असंज्ञार्थमिदम्। \र्\नन्ताच्चेति। सप्तम्या अलुक्स्याद्गुरौ परे इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.