Table of Contents

<<6-3-105 —- 6-3-107>>

6-3-106 विभाषा पुरुषे

प्रथमावृत्तिः

TBD.

काशिका

पुरुषशब्दे उत्तरपदे विभाषा कोः का इत्ययम् आदेशो भवति। कापुरुषः, कुपुरुषः। अप्राप्तविभाषेयम्। ईषदर्थे तु पूर्वविप्रतिषेधेन नित्यं का भवति। ईषत् पुरुषः कापुरुषः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1017 विभाषा पुरुषे। `कोः का इत्यादेश' इति शेषः। अप्राप्तविभाषेति ननु कोरीषदर्थकत्वे सति `ईषदर्थे' इति नित्ये कादेशे प्राप्ते विकल्पसंभव इत्यत आह– ईषदर्थे हीति। वृत्त्यनुसारेणेदमुक्तं, पूर्वविप्रतिषेधस्य भाष्यानुक्तत्वात्।

तत्त्वबोधिनी

859 अप्राप्तविभाषेति। `ईषदर्थे'इत्यस्याननुवृत्तेरिति भावः।

Satishji's सूत्र-सूचिः

TBD.