Table of Contents

<<6-3-104 —- 6-3-106>>

6-3-105 ईषदर्थे च

प्रथमावृत्तिः

TBD.

काशिका

ईषदर्थे वर्तमानस्य कोः का इत्ययम् आदेशो भवति। कामधुरम्। कालवणम्। अजादावपि परत्वात् कादेश एव भवति। काम्लम्। कोष्णम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1016 ईषदर्थे। ईषदर्थे विद्यमानस्य कोः `का' इत्यादेशः स्यादित्यर्थः। काजलमिति। ईषत्–जलमिति विग्रहे `कुगतीति समासः। नित्यसमासत्वादस्वपदविग्रहप्रदर्शनम्। कुत्सित अम्लः काम्ल इत्यत्र `कोः कत्तत्पुरुषेऽची'ति कदादेशमाशङ्ख्याह– अजादावपीति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.