Table of Contents

<<6-2-95 —- 6-2-97>>

6-2-96 उदके ऽकेवले

प्रथमावृत्तिः

TBD.

काशिका

अकेवलं मिश्रम्। तद्वाचिनि समासे उदकशब्दे उत्तरपदे पूर्वपदम् अन्तोदात्तं भवति। गुडमिश्रम् उदकम् गुडोदकम्, गुडोदकम्। तिलोदकम्, तिलोदकम्। स्वरे कृते एकादेशः स्वरितो वानुदात्ते पदादौ 8-2-6 इति पक्षे स्वरितो भवति। अकेवले इति किम्? शीतोदकम्। उष्णोदकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.