Table of Contents

<<6-2-96 —- 6-2-98>>

6-2-97 द्विगौ क्रतौ

प्रथमावृत्तिः

TBD.

काशिका

द्विगौ उत्तरपदे क्रतुवाचिनि समासे पूर्वपदम् अन्तोदात्तं भवति। गर्गत्रिरात्रः। चरकत्रिरात्रः। कुसुरविन्दसप्तरात्रः। गर्गाणां त्रिरात्रः गर्गत्रिरात्रः। द्विगौ इति किम्? अतिरात्रः। अचश्चित्वा दन्तोदात्तः। क्रतौ इति किम्? बिल्वसप्तरात्रः। बिल्वशतस्य बिल्वहोमस्य वा सप्तरात्रः बिल्वसप्तरात्रः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.