Table of Contents

<<6-2-88 —- 6-2-90>>

6-2-89 अमहन्नवं नगरे ऽनुदीचाम्

प्रथमावृत्तिः

TBD.

काशिका

नगरशब्दे उत्तरपदे महन्नवशब्दवर्जितं पूर्वपदम् आद्युदात्तं भवति, तच् चेदुदीचां न भवति। सुह्मनगरम्। पुण्ड्रनगरम्। अमहन्नवम् इति किम्? महानगरम्। नवनगरम्। अनुदीचाम् इति किम्? नदीनगरम्। कान्तीनगरम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.