Table of Contents

<<6-2-89 —- 6-2-91>>

6-2-90 अर्मे च अवर्णम् द्व्यच् त्र्यच्

प्रथमावृत्तिः

TBD.

काशिका

अर्मशब्दे उत्तरपदे द्व्यच् त्र्यच् पूर्वपदम् अवर्णान्तम् आद्युदात्तं भवति। दत्तार्मम्। गुप्तार्मम्। कुक्कुटार्मम्। वायसार्मम्। अवर्णम् इति किम्? वृहदर्मम्। द्व्यच् त्र्यचिति किम्? कपिञ्जलार्मम्। अमहन्नवम् इत्येव, महार्मम्। नवार्मम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.