Table of Contents

<<6-2-87 —- 6-2-89>>

6-2-88 मालादीनां च

प्रथमावृत्तिः

TBD.

काशिका

प्रस्थे इति वर्तते। प्रस्थे उत्तरपदे मालादीनम् आदिरुदात्तो भवति। मालाप्रस्थः। शालाप्रस्थः। माला। शाला। शोणा। द्राक्षा। क्षौमा। क्षामा। काञ्ची। एक। काम। मालदिः। वृद्धार्थ आरम्भः। एकाशोणाशब्दयोः एङ् प्राचां देशे 1-1-75 इति वृद्धसज्ञा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.