Table of Contents

<<6-2-70 —- 6-2-72>>

6-2-71 भक्ताऽख्यास् तदर्थेषु

प्रथमावृत्तिः

TBD.

काशिका

भक्तमन्नम्, तदाख्यास् तद्वाचिनः शब्दाः, तदर्थेषु उत्तरपदेषु आद्युदात्ता बवन्ति। भिक्षाकंसः। श्राणाकंसः। भाजीकंसः। भिक्षादयो ऽन्नवचनाः। भक्ताख्याः इति किम्? समाशशालयः। समशनं समाशः इति क्रियामात्रम् उच्यते, न द्रव्यम्। तदर्थेसु इति किम्? भिक्षाप्रियः। बहुव्रीहिरयम्, अत्र पूर्वपदम् अन्तोदात्तम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.