Table of Contents

<<6-2-61 —- 6-2-63>>

6-2-62 ग्रामः शिल्पिनि

प्रथमावृत्तिः

TBD.

काशिका

ग्रामशब्दः पूर्वपदं शिल्पिवाचिन्युत्तरपदे ऽन्यत्रस्यां प्रकृतिस्वरं भवति। ग्रामनापितः, ग्रामनापितः। ग्रामकुलालः, ग्रामकुलालः। ग्रामशब्दः आद्युदात्तः। ग्रामः इति किम्? परमनापितः। शिल्पिनि इति किम्? ग्रामरथ्या।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.