Table of Contents

<<6-2-62 —- 6-2-64>>

6-2-63 राजा च प्रशंसायाम्

प्रथमावृत्तिः

TBD.

काशिका

राजशब्दः पूर्वपदं शिलिवाचिनि उत्तरपदे प्रशंसायां गम्यमानायाम् अन्यतरस्यां प्रक्र्तिस्वरं भवति। राजनापितः, राजनापितः। राजकुलालः, राजकुलालः। कर्मधारये राजगुणाध्यरोपेणोत्तरपदार्थस्य प्रशंसा। षष्ठीसमासे च राजयोग्यतया तस्य। राजा इति किम्? परमनापितः। प्रशंसायाम् इति किम्? राजनापितः। शिल्पिनि इत्येव, राजहस्ती।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.