Table of Contents

<<6-2-60 —- 6-2-62>>

6-2-61 क्ते नित्यार्थे

प्रथमावृत्तिः

TBD.

काशिका

क्तान्ते उत्तरपदे नित्यार्थे समासे पूर्वपदम् अन्यतरस्यां प्रक्र्तिस्वरम् भवति। नित्यप्रहसितः, नित्यप्रहसितः। सततप्रहसितः, सततप्रहसितः। कालाः इति द्वितीयासमासो ऽयम्। नित्यशब्दः त्यब्नेर्घ्रुवे इति त्यबन्तः आद्युदात्तः। सतत इति यदा भावे क्तः तदा थाथादिस्वरेण अन्तोदात्तः। नित्यार्थे इति किम्? मुहूर्तप्रहसितः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.