Table of Contents

<<6-2-59 —- 6-2-61>>

6-2-60 षष्ठी प्रत्येनसि

प्रथमावृत्तिः

TBD.

काशिका

राजा इति वर्तते, अन्यतरस्याम् इति च। षष्ठ्यन्तो राजशब्दः पूर्वपदम् प्रत्येनसि उत्तरपदे ऽन्यतरस्यां प्रकृतिस्वरं भवति। राज्ञः प्रत्येनाः राजप्रत्येनाः, राजप्रत्येनाः। षष्ठी इति किम्? राजा चासौ प्रत्येनाश्च राजप्रत्येनाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.