Table of Contents

<<6-2-58 —- 6-2-60>>

6-2-59 राजा च

प्रथमावृत्तिः

TBD.

काशिका

राजा च पूर्वपदं ब्राह्मणकुमारयोः उत्तरपदयोः कर्मधारये समासे अन्यतरस्यां प्रक्र्तिस्वरं भवति। राजब्राह्मणः, राजब्राह्मणः। राजकुमारः, राजकुमारः। कर्मधारये इत्येव, राज्ञो ब्राह्मणः राजब्रहमणः। राजकुमारः। पृथग्योगकरणम् उत्तरार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.