Table of Contents

<<6-2-5 —- 6-2-7>>

6-2-6 प्रतिबन्धि चिरकृच्छ्रयोः

प्रथमावृत्तिः

TBD.

काशिका

तत्पुरुषे समासे चिरकृच्छ्रयोरुत्तरपदयोः प्रतिबन्धिवाचि पूर्वपदं प्रकृतिस्वरं भवति। गमनचिरम्। गमनकृच्छ्रम्। व्याहरणचिरम्। व्याहरणकृच्छ्रम्। गमनव्याहरनशब्दौ ल्युडन्तौ, तयोर् लित्स्वरः। गमनं च यच्चिरं च इति विशेषणसमासो ऽयम्, मयूरव्यंसकादिर् वा एष द्रष्टव्यः। गमनं हि कारणविकलतया विरकालभावि कृच्छ्रयोगि वा प्रतिबन्धि जायते। प्रतिबन्धि इति किम्? मूत्रकृच्छ्रम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.