Table of Contents

<<6-2-57 —- 6-2-59>>

6-2-58 आर्यो ब्राह्मणकुमारयोः

प्रथमावृत्तिः

TBD.

काशिका

आर्यशब्दः पूर्वपदं ब्रह्मणकुमारयोः कर्मधारये समासे ऽन्यतरस्यां प्रकृतिस्वरं भवति। आर्यब्रह्मणः, आर्यब्राह्मणः। आर्यकुमारः, आर्यकुमारः। आर्यशब्दः ण्यदन्तो ऽन्तस्वरितः। आर्यः इति किम्? परमब्रह्मणः। परमकुमारः। ब्रह्मणकुमारयोः इति किम्? आर्यक्षत्रियः। कर्मधारये इत्येव, आर्यस्य ब्राह्मणः आर्यब्राह्मणः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.