Table of Contents

<<6-2-56 —- 6-2-58>>

6-2-57 कतरकतमौ कर्मधारये

प्रथमावृत्तिः

TBD.

काशिका

कतरशब्दः कतमशदश्च पूर्वपदम् कर्मधारये समासे ऽन्यतरस्यां प्रकृतिस्वरं भवति। कतरकठः, कतरकठः। कतमकठः, कतमकठः। कर्मधारयग्रहणम् उत्तरार्थम् इह तु प्रतिपदोक्तत्वादेव सिद्धम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.