Table of Contents

<<6-2-55 —- 6-2-57>>

6-2-56 प्रथमो ऽचिरौपसम्पत्तौ

प्रथमावृत्तिः

TBD.

काशिका

प्रथमशब्दः पूर्वपदम् अचिरोपसम्पत्तौ गम्यमानायाम् अन्यतरस्यां प्रक्र्तिस्वरं भवति। अचिरोपसम्पत्तिः अचिरोपश्लेषः, अभिनवत्वम्। प्रथ्मवैयाकरणः, प्रथमवैयाकरणः। अभिनववैयाकरणः, सम्प्रति व्याकरणम् अध्येतुं प्रवृत्तः इत्यर्थः। प्रथमशब्दः प्रथेरमचिति चित्त्वादन्तोदात्तः। अचिरोपसम्पत्तौ इति किम्? प्रथमवैयाकरणः। वैयाकरणानामाद्यो मुख्यो वा यः स नित्यो ऽन्तोदात्तः एव।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.