Table of Contents

<<6-2-54 —- 6-2-56>>

6-2-55 हिरण्यपरिमाणं धने

प्रथमावृत्तिः

TBD.

काशिका

हिरण्यपरिमाणवाचि पूर्वपदं धनशब्दे उत्तरपदे ऽन्यतरस्यां प्रक्र्तिस्वरं भवति। द्विसुवर्णधनम्, द्विसुवर्णधनम्। द्वौ सुवर्णौ परिमाणम् अस्य द्विसुवर्णम्, तदेव धनम् इति कर्मधारयः। बहुव्रीहावपि परत्वाद् विकल्प एव भवति। द्विसुवर्नधनः, द्विसुवर्णधनः। हिरण्यग्रहणम् किम्? प्रस्थधनम्। परिमाणग्रहणं किम्? काञ्चनधनम्। धने इति किम्? निष्कमाला।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.