Table of Contents

<<6-2-51 —- 6-2-53>>

6-2-52 अनिगन्तो ऽञ्चतौ वप्रत्यये

प्रथमावृत्तिः

TBD.

काशिका

अनिगन्तो गतिः प्रकृतिस्वरो भवति अञ्चतौ वप्रत्यये परतः। प्राङ्, प्राञ्चौ, प्राञ्चः। प्राङ्, प्राञ्चौ, प्राञ्चः। स्वरितो वा अनुदात्ते पदादौ 8-2-6 इत्ययम् एकादेशः उदात्तः स्वरितो वा। पराङ्, पराञ्चौ, पराञ्चः। अनिगन्तः इति किम्? प्रत्यङ्, प्रत्यञ्चौ, प्रत्यञ्चः। कृदुत्तरपदप्रकृतिस्वर इह भवति। वप्रत्यये इति किम्? उदञ्चनः। चोरनिगन्तो ऽञ्चतौ वप्रत्ययः इत्येव स्वरो भवति वप्रतिषेधेन। पराचः। पराचा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.