Table of Contents

<<6-2-50 —- 6-2-52>>

6-2-51 तवै च अन्तश् च युगपत्

प्रथमावृत्तिः

TBD.

काशिका

तवैप्रत्ययस्य अन्त उदात्तो भवति गतिश्च अनन्तरः प्रकृतिस्वरः इति एतदुभयं युगपद् भवति। अन्वेतवै। परिस्तरितवै। परिपातवै। तस्मादग्निचिन् न अभिचरितवै। उपसर्गा आद्युदात्ता अभिवर्जम् इत्यभिरन्तोदात्तः। कृत्स्वरापवादो योगः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.