Table of Contents

<<6-2-31 —- 6-2-33>>

6-2-32 सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात्

प्रथमावृत्तिः

TBD.

काशिका

सप्तम्यन्तं पूर्वपदं सिद्ध शुष्क पक्व बन्ध इत्येतेषु उत्तरपदेषु रकृतिस्वरं भवति सा चेत् सप्तमी कालान् न भवति। सांकश्यसिद्धः, सांकाश्यसिद्धः। काम्पिल्यसिद्धः, काम्पिल्यसिद्धः। सांकाश्यकाम्पिल्यशब्दौ ण्यप्रत्ययान्तौ अन्तोदात्तौ। फिषि तु सांकाश्यकाम्पिल्यनसिक्यदार्वाघाटानाम् अन्तः पूर्वं वा इति पठ्यते, तत्र पक्षे मध्योदात्तावपि भवतः। शुष्क ऊकशुष्कः। निधनशुष्कः। ऊकशब्दो बहुलवचनादवतेः कक्प्रत्ययान्तो ऽन्तोदात्तः। निधनशब्दः निधाञः क्यप्रत्यये मध्योदात्तः। पक्व कुम्भीपक्वः। कलसीपक्वः। भ्राष्ट्रपक्वः। कुम्भीकलसीशब्दौ ङीषन्तावन्तोदात्तौ। भ्राष्ट्रशब्दः ष्ट्रन्प्रत्ययान्तः आद्युदात्तः। बन्ध चक्रबन्धः। चारकबन्धः। चक्रशब्दो ऽन्तोदात्तः। चारकशब्दो ण्वलन्त आद्युदात्तः। अकालातिति किम्? पूर्वाह्णसिद्धः। अपराह्णसिद्धः। सप्तमीस्वरः कृत्स्वरेण बाधितः पुनरयं विधीयते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.