Table of Contents

<<6-2-194 —- 6-2-196>>

6-2-195 सोरवक्षेपणे

प्रथमावृत्तिः

TBD.

काशिका

सुशब्दात् परमुत्तरपदं तत्पुरुषे समासे ऽन्तोदात्तं भवति अवक्षेपणे गम्यमाने। अवक्षेपणं निन्दा। इह खलु इदानीं सुस्थण्डिले सुस्फिगाभ्यां सुप्रत्यवसितः। सुशब्दो ऽत्र पूजायाम् एव। वाक्यार्थस् तु अवक्षेपणमसूयया, तथा अभिधानात्। सोः इति किम्? कुब्राह्मणः। अवक्षेपणे इति किम्? शोभनेषु तृणेषु सुतृणेषु।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.